
अन्तर्राष्ट्रीयीकृत-क्षेत्र-नामानि(IDN)
स्थानिक-भाषायां जाल-स्थल-सङ्केता:
(निक्सी.भारत)
आन्तरराष्ट्रीयीकृत-क्षेत्र-नाम-सूच्या सह सार्वत्रिक-स्वीकरण-जालस्थलानि अनुवर्तितानि
सार्वत्रिक-स्वीकरणाय भवत: जाल-स्थलस्य सज्जीकरणम्
भवत: इमेल-मञ्चस्य UA-सज्जीकरणाय कार्यशाला
दृष्टिपात:
This video explains how to make your website Universal Acceptance ready and the way forward.
This video is a workshop focused on making your email platform Universal Acceptance ready.
This video is the curtain raiser event of the Universal Acceptance initiative.
सार्वत्रिक-स्वीकरणं प्राप्तुं, अन्तर्जाल-परिसंस्थास्थितानां सर्व-स्टेकहोल्डर-इत्येषां कृते अपि तु क्षेत्रनाम-पञ्जीकरणानां, इमेल-सेवा-प्रदातॄणां, अनुप्रयोग-विकासकानां अन्येषां च कृते एतद् आवश्यकं यत् ते स्वीकुर्वन्ति परिपालयन्ति च तान्त्रिक-मानकान् ये नॉन-ASCII-क्षेत्रनाम्नां इमेलसकेतानां समर्थनं कुर्वन्ति| शिक्षण-प्रबोधन-प्रयत्ना: सार्वत्रिक-स्वीकरणस्य उन्नयनाय साहाय्यीभूता: भवन्ति सुनिश्चितं कुर्वन्ति यत् उपभोक्तार: उपलब्ध-पर्यायान् प्रति जागृता: सन्ति|
सार्वत्रिक-स्वीकरण-मार्गदर्शका: भवन्ति उत्तम-व्यवहाराणां अनुशंसानां च लिपिं प्रारूपं वा प्रति उदासीना: सङ्ग्रहाः सर्व-क्षेत्र-नाम्नाम् इमेल-सङ्केतानां च उपयोग-साहाय्यार्थम्| मार्गदर्शका: विकसिता: सार्वत्रिक-स्वीकरण-नियन्त्रक-समूह: (UASG), समुदाय-नीत-उपक्रम: य: सर्व-क्षेत्र-नाम्नाम् इमेल-सङ्केतानां च सार्वत्रिक-स्वीकरणस्य उन्नयनाय कार्यं करोति|
UA-मार्गदर्शका: विस्तृत-अनुशंसाः ददति तन्त्रांशाय संविधा-विकासकेभ्यः क्षेत्र-नाम-पञ्जीकरणेभ्यः इमेल-सेवा-प्रदातृभ्य: अन्य-स्टेकहोल्डर-इत्येभ्य: च ये समाविष्टा: व्यवस्थापने परिपालने च | मार्गदर्शका: वर्णयति विषयानां विस्तृत-समूहं ये सार्वत्रिक-स्वीकरणस्य सम्बन्धिता: सन्ति, समाविश्य:
भारतीयभाषासु इमेल-सकेत-प्राप्त्यर्थं, भवान् अधोदत्तेन मार्गेण गन्तुं शक्नोति:
एतत् महत्त्वपूर्णं यत् सर्व-इमेल-सेवा-प्रदातार: भारतीयभाषासु इमेल-सङ्केताय साहाय्यं न ददति अपि तु भाषाणाम् उपलब्धतां विकल्पयति प्रदातु: अनुसारेण| कासाम् अपि भारतीयभाषाणां विशिष्टापेक्षां वर्तते अत: अधिक-विवरणाय इमेल-सेवा-प्रदात्रा सह वार्तालापम् अवश्यं भवेत्|
जाल-स्थलम् :https://servicedesk.nic.in