Accessibilty toolbox
color contrast
text size
highlighting content
zoom in
Copyright@  
Universal Acceptance Logo
Ministry of Electronics and Information Technology Logo
NIXI Logo

Features Section

भाषा-जाल-उपक्रम:

  • दृष्टि:
  • लक्ष्यम्
  • विनियोग:
Globe graphic
बहुभाषिक-जाल-स्थलम् उपकर्तुं, यत्र स्थानिक-भाषा-जाल-स्थल-नाम स्थानिक-भाषा-इमेल-सङ्केत: च अखण्डतया कार्यं कुरुत:|
Infographics of दृष्टि:
Globe graphic
स्वभाषायाम् उपभोक्तृभिः संयोगाय| भारते बहुभाषिक-अन्तर्जालस्य उपयोगाय जना: सक्षमीभवन्ति ये सन्ति दूरस्थ-स्थलेभ्य: तथा भिन्न-आर्थिक-सामाजिक-पार्श्वभूमित: च एतदर्थं भाषाजालं कार्यं करोति|
Infographics of लक्ष्यम्
Globe graphic
  • स्थानिक-भाषायां जाल-स्थल-नाम इमेल-सङ्केतं च भवेत् इत्यर्थं प्रोत्साहनम्|
  • स्थानिक-भाषायां url तथा इमेल-सङ्केत: च भवेत् इत्यर्थं जागृते: पुष्टीकरणम्|
  • नीतीनां संस्थापनानां च विकसनम्
  • तान्त्रिक-सहकारिताया: कृते साहाय्यम्
  • जाल-स्थल-स्वामिन: जाल-विकासक-समुदायस्य जाल-सुरक्षा-तज्ञानां च आरक्षणम्
Infographics of विनियोग:
This Infographics shows how universal acceptance works

घोषणा:

IDN-इत्यास्मिन् जाल-स्थलानि

आन्तरराष्ट्रीयीकृत-क्षेत्र-नाम-सूच्या सह सार्वत्रिक-स्वीकरण-जालस्थलानि अनुवर्तितानि

This video explains how to make your website Universal Acceptance ready and the way forward.

This video is a workshop focused on making your email platform Universal Acceptance ready.

This video is the curtain raiser event of the Universal Acceptance initiative.

बहुश: पृष्टा: प्रश्ना:


  • भवत: वाञ्छितस्य क्षेत्र-नाम्न: उपलब्धतां परीक्षताम्:   भारतीय-राष्ट्रीय-अन्तर्जाल-विनिमयं अथवा कमपि मान्यताप्राप्त-कुलसचिवं य: भारतीयभाषा-क्षेत्राणि उपलब्धानि करोति, गत्वा भवान् परीक्षितुं शक्नोति यत् भारतीय-भाषासु भवत: वाञ्छितं स्थानिक-भाषा-क्षेत्र-नाम उपलब्धम् अस्ति वा न |
  • कुलसचिवं चिनोतु:  भवान् यदा उपलब्ध-क्षेत्र-नाम चिनोति, कुलसचिवस्यचयनस्य आवश्यकतां वर्तते य: भारतीयभाषा-क्षेत्राणि उपलब्धानि करोति| ये मान्यताप्राप्त-कुलसचिवा: भारतीयभाषा-क्षेत्राणि उपलब्धानि कुर्वन्ति, तेषां सूची: दीयते NIXI-इत्यनया|
  • आवश्यक-विदाया: उपलब्धीकरणम्: भवान् स्वीय-विवरणं तथा सम्पर्क-विवरणं दातुम् अर्हति अपि तु वाञ्छित-क्षेत्रनाम च भाषां लिपिं च यस्यां तस्य लेखनं भवति| भवान् भारतीय-भाषा-क्षेत्राणां कृते अधिकं लिखित-विवरणं तथा च सत्यापनं प्रस्तुतीकर्तुम् अर्हति|
  • पञ्जीकरण-प्रक्रियां पूर्णां करोतु: यदा आवश्यक-विवरणं प्रदत्तं, कुलसचिव-जालस्थलद्वारा भवान् पञ्जीकरण-प्रक्रियां पूर्णां कर्तुं शक्नोति| भवान् पञ्जीकरण-शुल्कं अपि च कुलसचिवस्य समयान् स्थिती: प्रति च मान्यतां दातुम् अर्हति|
  • भवत: क्षेत्रस्य विन्यास: क्षेत्रे पञ्जीकरणे, भवान् तस्य विन्यासं कर्तुं शक्नोति भवत: जालस्थलेन, इमेलेन, भाषया, अन्य-ऑनलाइन-सेवाभि: च सह उपयोगार्थम्|

  • एतद् महत्त्वपूर्णं यत् भारतीयभाषायां क्षेत्र-नाम्न: उपलभ्यत्वं आश्रितम् अस्ति लिप्यां तथा भाषायां च| अपि तु भारतीयभाषा-क्षेत्राणां कृते का: अपि विशिष्टा: आवश्यकता: वा निर्बन्धा: भवितुं शक्नुवन्ति अत: कुलसचिवेन वा NIXI-इत्यनया वा सह अधिक-विवरणाय संवादम् आवश्यकं भवति|

सार्वत्रिक-स्वीकरणं प्राप्तुं, अन्तर्जाल-परिसंस्थास्थितानां सर्व-स्टेकहोल्डर-इत्येषां कृते अपि तु क्षेत्रनाम-पञ्जीकरणानां, इमेल-सेवा-प्रदातॄणां, अनुप्रयोग-विकासकानां अन्येषां च कृते एतद् आवश्यकं यत् ते स्वीकुर्वन्ति परिपालयन्ति च तान्त्रिक-मानकान् ये नॉन-ASCII-क्षेत्रनाम्नां इमेलसकेतानां समर्थनं कुर्वन्ति| शिक्षण-प्रबोधन-प्रयत्ना: सार्वत्रिक-स्वीकरणस्य उन्नयनाय साहाय्यीभूता: भवन्ति सुनिश्चितं कुर्वन्ति यत् उपभोक्तार: उपलब्ध-पर्यायान् प्रति जागृता: सन्ति|

सार्वत्रिक-स्वीकरण-मार्गदर्शका: भवन्ति उत्तम-व्यवहाराणां अनुशंसानां च लिपिं प्रारूपं वा प्रति उदासीना: सङ्ग्रहाः सर्व-क्षेत्र-नाम्नाम् इमेल-सङ्केतानां च उपयोग-साहाय्यार्थम्| मार्गदर्शका: विकसिता: सार्वत्रिक-स्वीकरण-नियन्त्रक-समूह: (UASG), समुदाय-नीत-उपक्रम: य: सर्व-क्षेत्र-नाम्नाम् इमेल-सङ्केतानां च सार्वत्रिक-स्वीकरणस्य उन्नयनाय कार्यं करोति|

UA-मार्गदर्शका: विस्तृत-अनुशंसाः ददति तन्त्रांशाय संविधा-विकासकेभ्यः क्षेत्र-नाम-पञ्जीकरणेभ्यः इमेल-सेवा-प्रदातृभ्य: अन्य-स्टेकहोल्डर-इत्येभ्य: च ये समाविष्टा: व्यवस्थापने परिपालने च | मार्गदर्शका: वर्णयति विषयानां विस्तृत-समूहं ये सार्वत्रिक-स्वीकरणस्य सम्बन्धिता: सन्ति, समाविश्य:

  1. क्षेत्रनाम-पञ्जीकरणं प्रशासनं च
  2. इमेल-सकेत-वैधता प्रमृश: च
  3. IDN-परिपालनं सहायता च
  4. जालस्य तथा च अनुप्रयोगस्य विकसनम्
  5. परीक्षणं प्रमाणीकरणं च
  6. उपभोक्तृ-शिक्षणं प्रबोधनं च

भारतीयभाषासु इमेल-सकेत-प्राप्त्यर्थं, भवान् अधोदत्तेन मार्गेण गन्तुं शक्नोति:

  • इमेल-सेवा-प्रदातारं चिनोतु: नैके इमेल-सेवा-प्रदातार:, गुगल, मायक्रोसॉफ्ट रेडिफमेल इव, भवन्ति ये साहाय्यं कुर्वन्ति भारतीय-भाषा-इमेल-सङ्केतस्य कृते | भवान् स्वां भारतीयभाषाम् अनुसृत्य सेवा-प्रदातारं चेतुं शक्नोति य: साहाय्यं कर्तुं समर्थ:|
  • भवत: वाञ्छित-इमेल-सङ्केतस्य उपलब्धतां परीक्षताम्: एकदा भवान् इमेल-सेवा-प्रदातारं चिनोति, अनन्तरं भवान् परीक्षितुं शक्नोति यत् भवत: वाञ्छित-इमेल-सङ्केतं भारतीय-भाषासु उपलब्धं भवति वा न वा| अधिक-प्रबोधनाय भवान् सेवा-प्रदातु: जाल-स्थलं गन्तुं शक्नोति अथवा तस्य साहाय्य-सङ्घेन सह सम्पर्कं कर्तुं शक्नोति|
  • नूतन-इमेल-सङ्केतस्य निर्माणम्: यदि भवत: वाञ्छित-इमेल-सङ्केत: उपलब्ध: अस्ति्, भवत: चित-इमेल-सेवा-प्रदात्रा सह भवान् नूतन-इमेल-सङ्केतं निर्मातुं शक्नोति| भवान् स्वस्य स्वीयं विवरणं तथा सम्पर्क-विवरणं च दातुं भवत: वाञ्छित-इमेल-सङ्केतं तथा भाषां चेतुं च अर्हति|
  • भवत: इमेल-स्थितीनां विन्यास: यदा इमेल-सङ्केतः निर्मित: भवति, भवान् स्वमतानुसारेण तस्य अवस्थानां विन्यासं कर्तुं शक्नोति यथा शोधकानां नियमनं अग्रेसरणं अन्य-व्यवस्थापन-पर्याया: वा|
  • स्वस्य इमेल-सकेतस्य उपयोगस्य आरम्भ: यदा इमेल-सङ्केतस्य स्थितय: निश्चिता: विन्यास: च कृत: भवान् भारतीयभाषा-इमेल-सङ्केतस्य उपयोगम् आरब्धुं शक्नोति सन्देशनां प्रेषणार्थं प्राप्त्यर्थं च|

एतत् महत्त्वपूर्णं यत् सर्व-इमेल-सेवा-प्रदातार: भारतीयभाषासु इमेल-सङ्केताय साहाय्यं न ददति अपि तु भाषाणाम् उपलब्धतां विकल्पयति प्रदातु: अनुसारेण| कासाम् अपि भारतीयभाषाणां विशिष्टापेक्षां वर्तते अत: अधिक-विवरणाय इमेल-सेवा-प्रदात्रा सह वार्तालापम् अवश्यं भवेत्|

सहायता मेज

icon for contact us

भारत-सर्वकारान्तर्गत-प्रदेश-नाम-पञ्जीकरणाय (समकक्षं वा)

शुल्क-मुक्त-क्रमाङ्क : 1800111555, 011-24305000

जाल-स्थलम् :https://servicedesk.nic.in


.bharaticon

भारत-सर्वकारान्तर्गत-प्रदेश-नाम-पञ्जीकरणाय (समकक्षं वा)

सम्पर्कार्थम् : +91-11-48202040, +91-11-48202011,
+91-11-48202002
इमेलम् : uasupport@nixi.in, rishab@nixi.in, rajiv@nixi.in, support@bhashanet.in